C 20-8(2) Kātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 20/8
Title: Kātantra
Dimensions: 24.9 x 8.4 cm x 77 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: Kesar 191
Remarks: folio number uncertain;
Reel No. C 20-8 Inventory No.: 30856, 17042
Reel No.: C 20/8–C 21/1
Title Kātantravṛtti
Remarks a commentary on Śarvavarman's Kātantravyākaraṇa
Author Durgasiṃha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; available folios: 1–75 and 1–77; some folios (fols. 2–15, first) are damaged on the right-hand side with minor loss of the text.
Size 24.0 x 8.5 cm
Folios 152
Lines per Folio 6–8
Foliation figures in the middle of the right-hand margin on the verso and
śrī is written in the middle of the left-hand margin on the verso; Foliation restarts in new chapter ākhyātaprakaraṇa (in exp. 37 of the second reel)
Scribe Sūryarāma
Date of Copying SAM (NS) 755
Place of Deposit Kaisher Library
Accession No. 191
Manuscript Features
jñānan tu śaṅkarād icched dhanam icched hutāsanāt |
ārogyaṃ bhāskarād icchen mokṣam icchej janārdanāt ||
caṃśe sūtram idaṃ vyarthaṃ yatkṛtaṃ śarvvavarmaṇā |
tasmottarapadaṃ brūhi yadi vetsi kalāpakaṃ || etc.
The manuscript contains the text from the beginning to the end of the ākhyātaprakaraṇa.
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya ||
śrīgaṇeśāya namaḥ ||
devadevaṃ praṇamyādau sarvvajñaṃ sarvvadarśinaṃ |
kātantrasya pravakṣyāmi vyākhyānaṃ śārvvavarmmikaṃ ||
siddho varṇṇasamāmnāyaḥ |
siddhaḥ khalu varṇṇānāṃ samāmnāyo veditavyaḥ || na punaranyatopadiṣṭavya ity arthaḥ || (fol. 1v1–3, exp. 4t)
End
arapūrvve dve sandhyakṣare ca guṇaḥ ||
ara pūrvve dve sandhyakṣare ca guṇaḥ iti saṃjñite || ekaṃ pūrvvam aikāram āprayujyete | aparañcaikāram apekṣate | guṇaḥ pradeśāḥ nāmāntayor ddhātuvikaraṇayor gguṇa ity evam ādayaḥ || 34 ||
ār uttare ca vṛddhiḥ ||
ār uttare ca sandhyakṣare ca vṛddhir iti saṃjñite ār ai au vṛddhiḥ pradeśāḥ |
vṛddhīr ādau guṇam ity evam ādayaḥ || 35 ||
iti daurggasiṃhyāṃ vṛttau ākhyāte aṣṭamapādaḥ samāptaḥ || ❁ || (fol. 77v5–9, exp. 116)
Colophon
samvat 755 āṣāḍhakṛṣṇatrayodaśi sampūrṇam iti likhitaṃ śrīsūryyarāmeṇa svārthe || ❖ || śubhaṃ || śrīṣaṅkarāya prītir astu || ❖ || (fol. 77v9, exp. 116)
Microfilm Details
Reel No. C 20/8–C 21/1
Date of Filming 15-12-1975
Exposures 164 (47+117)
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 18v–19r, 22v–23r and 57v–58r of the first foliation.
two exposures of fols. 1v–2r and 58v–59r of the second foliation.
three exposures of fols. 41v–42r of the first foliation.
Catalogued by RT
Date 28-12-2006
Bibliography